A 898-14 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 898/14
Title: Pāṇḍavagītā
Dimensions: 20.7 x 9.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1917
Acc No.: NAK 2/199
Remarks:


Reel No. A 898-14

Inventory No.: 52283

Reel No.: A 898/14

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 20.7 x 9.4 cm

Folios 14

Lines per Folio 6

Foliation figures in the upper left-hand and lower right-hand margin n the verso under the margnal title: . and rāmaḥ

Scribe Śivadattapādhyā , Nepal

Date of Copying [VS] 1917

Place of Copying Visaṃṣu

Place of Deposit NAK

Accession No. 2/199

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

pāṇḍava uvācaḥ (!) || ||

prahlādanāradaparā(2)śarapuṃḍarīka-

vyāsamvarīṣaśukaśaunakabhīṣmakādyāḥ ||

rukmāṃgadā(3)rjunavaśiṣṭhavibhīṣaṇādyā

etān ahaṃ paramabhāgavatān namāmi || 1 ||

(4) lomaharṣaṇa uvāca ||

dharmo vivarddhati yudhiṣṭhirakīrttanena

pāpaṃ (5) praṇaśyati vṛkodarakīrttanena ||

śatrur vinaśyati dhanañjayakīrtta(6)nena

mādrīsutau kathayatāṃ na bhavaṃti rogāḥ || 2 || (fol. 1v1–6)

End

tapaṃ(1)tu tāpaiḥ prapataṃtu parvatai (!)

daṭhaṃtu tīrthāni paṭhaṃtu cāgamān ||

(2) yajaṃtu yāgair vivadantu yogair

hariṃ vinā naiva mṛtaṃ taraṃti || 83 ||

go(3)sahasraphalāt tasya mokṣaṃ ca labhate dhruvaṃ

viṣṇulokam avāpnoti (4) paṭhate (!) nātra saṃśayaḥ | 84 || (fol. 14r6:14v4)

Colophon

iti śrīpāṃḍavagitā (!) sampūrṇaṃ (!) (5) śubham || || śrīsamvat || 1917 sāla miti āṣāḍa vadi || 14 || roja 2(6)mā śrīvisaṃṣu vasnyā śrīsivadattapādhyā nepāla haste midaṃ (!) pustakaṃ śubham astu (fol. 14v4–6)

Microfilm Details

Reel No. A 898/14

Date of Filming 09-07-1984

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 01-02-2006

Bibliography