A 898-14 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 898/14
Title: Pāṇḍavagītā
Dimensions: 20.7 x 9.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1917
Acc No.: NAK 2/199
Remarks:
Reel No. A 898-14
Inventory No.: 52283
Reel No.: A 898/14
Title Pāṇḍavagītā
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 20.7 x 9.4 cm
Folios 14
Lines per Folio 6
Foliation figures in the upper left-hand and lower right-hand margin n the verso under the margnal title: pā. and rāmaḥ
Scribe Śivadattapādhyā , Nepal
Date of Copying [VS] 1917
Place of Copying Visaṃṣu
Place of Deposit NAK
Accession No. 2/199
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
pāṇḍava uvācaḥ (!) || ||
prahlādanāradaparā(2)śarapuṃḍarīka-
vyāsamvarīṣaśukaśaunakabhīṣmakādyāḥ ||
rukmāṃgadā(3)rjunavaśiṣṭhavibhīṣaṇādyā
etān ahaṃ paramabhāgavatān namāmi || 1 ||
(4) lomaharṣaṇa uvāca ||
dharmo vivarddhati yudhiṣṭhirakīrttanena
pāpaṃ (5) praṇaśyati vṛkodarakīrttanena ||
śatrur vinaśyati dhanañjayakīrtta(6)nena
mādrīsutau kathayatāṃ na bhavaṃti rogāḥ || 2 || (fol. 1v1–6)
End
tapaṃ(1)tu tāpaiḥ prapataṃtu parvatai (!)
daṭhaṃtu tīrthāni paṭhaṃtu cāgamān ||
(2) yajaṃtu yāgair vivadantu yogair
hariṃ vinā naiva mṛtaṃ taraṃti || 83 ||
go(3)sahasraphalāt tasya mokṣaṃ ca labhate dhruvaṃ
viṣṇulokam avāpnoti (4) paṭhate (!) nātra saṃśayaḥ | 84 || (fol. 14r6:14v4)
Colophon
iti śrīpāṃḍavagitā (!) sampūrṇaṃ (!) (5) śubham || || śrīsamvat || 1917 sāla miti āṣāḍa vadi || 14 || roja 2(6)mā śrīvisaṃṣu vasnyā śrīsivadattapādhyā nepāla haste midaṃ (!) pustakaṃ śubham astu (fol. 14v4–6)
Microfilm Details
Reel No. A 898/14
Date of Filming 09-07-1984
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 01-02-2006
Bibliography